Declension table of ?ūrdhvadiś

Deva

FeminineSingularDualPlural
Nominativeūrdhvadik ūrdhvadiśau ūrdhvadiśaḥ
Vocativeūrdhvadik ūrdhvadiśau ūrdhvadiśaḥ
Accusativeūrdhvadiśam ūrdhvadiśau ūrdhvadiśaḥ
Instrumentalūrdhvadiśā ūrdhvadigbhyām ūrdhvadigbhiḥ
Dativeūrdhvadiśe ūrdhvadigbhyām ūrdhvadigbhyaḥ
Ablativeūrdhvadiśaḥ ūrdhvadigbhyām ūrdhvadigbhyaḥ
Genitiveūrdhvadiśaḥ ūrdhvadiśoḥ ūrdhvadiśām
Locativeūrdhvadiśi ūrdhvadiśoḥ ūrdhvadikṣu

Compound ūrdhvadik -

Adverb -ūrdhvadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria