Declension table of ?ūrdhvadeva

Deva

MasculineSingularDualPlural
Nominativeūrdhvadevaḥ ūrdhvadevau ūrdhvadevāḥ
Vocativeūrdhvadeva ūrdhvadevau ūrdhvadevāḥ
Accusativeūrdhvadevam ūrdhvadevau ūrdhvadevān
Instrumentalūrdhvadevena ūrdhvadevābhyām ūrdhvadevaiḥ ūrdhvadevebhiḥ
Dativeūrdhvadevāya ūrdhvadevābhyām ūrdhvadevebhyaḥ
Ablativeūrdhvadevāt ūrdhvadevābhyām ūrdhvadevebhyaḥ
Genitiveūrdhvadevasya ūrdhvadevayoḥ ūrdhvadevānām
Locativeūrdhvadeve ūrdhvadevayoḥ ūrdhvadeveṣu

Compound ūrdhvadeva -

Adverb -ūrdhvadevam -ūrdhvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria