Declension table of ?ūrdhvacūḍa

Deva

MasculineSingularDualPlural
Nominativeūrdhvacūḍaḥ ūrdhvacūḍau ūrdhvacūḍāḥ
Vocativeūrdhvacūḍa ūrdhvacūḍau ūrdhvacūḍāḥ
Accusativeūrdhvacūḍam ūrdhvacūḍau ūrdhvacūḍān
Instrumentalūrdhvacūḍena ūrdhvacūḍābhyām ūrdhvacūḍaiḥ ūrdhvacūḍebhiḥ
Dativeūrdhvacūḍāya ūrdhvacūḍābhyām ūrdhvacūḍebhyaḥ
Ablativeūrdhvacūḍāt ūrdhvacūḍābhyām ūrdhvacūḍebhyaḥ
Genitiveūrdhvacūḍasya ūrdhvacūḍayoḥ ūrdhvacūḍānām
Locativeūrdhvacūḍe ūrdhvacūḍayoḥ ūrdhvacūḍeṣu

Compound ūrdhvacūḍa -

Adverb -ūrdhvacūḍam -ūrdhvacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria