Declension table of ?ūrdhvacitā

Deva

FeminineSingularDualPlural
Nominativeūrdhvacitā ūrdhvacite ūrdhvacitāḥ
Vocativeūrdhvacite ūrdhvacite ūrdhvacitāḥ
Accusativeūrdhvacitām ūrdhvacite ūrdhvacitāḥ
Instrumentalūrdhvacitayā ūrdhvacitābhyām ūrdhvacitābhiḥ
Dativeūrdhvacitāyai ūrdhvacitābhyām ūrdhvacitābhyaḥ
Ablativeūrdhvacitāyāḥ ūrdhvacitābhyām ūrdhvacitābhyaḥ
Genitiveūrdhvacitāyāḥ ūrdhvacitayoḥ ūrdhvacitānām
Locativeūrdhvacitāyām ūrdhvacitayoḥ ūrdhvacitāsu

Adverb -ūrdhvacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria