Declension table of ?ūrdhvacit

Deva

MasculineSingularDualPlural
Nominativeūrdhvacit ūrdhvacitau ūrdhvacitaḥ
Vocativeūrdhvacit ūrdhvacitau ūrdhvacitaḥ
Accusativeūrdhvacitam ūrdhvacitau ūrdhvacitaḥ
Instrumentalūrdhvacitā ūrdhvacidbhyām ūrdhvacidbhiḥ
Dativeūrdhvacite ūrdhvacidbhyām ūrdhvacidbhyaḥ
Ablativeūrdhvacitaḥ ūrdhvacidbhyām ūrdhvacidbhyaḥ
Genitiveūrdhvacitaḥ ūrdhvacitoḥ ūrdhvacitām
Locativeūrdhvaciti ūrdhvacitoḥ ūrdhvacitsu

Compound ūrdhvacit -

Adverb -ūrdhvacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria