Declension table of ?ūrdhvacaraṇā

Deva

FeminineSingularDualPlural
Nominativeūrdhvacaraṇā ūrdhvacaraṇe ūrdhvacaraṇāḥ
Vocativeūrdhvacaraṇe ūrdhvacaraṇe ūrdhvacaraṇāḥ
Accusativeūrdhvacaraṇām ūrdhvacaraṇe ūrdhvacaraṇāḥ
Instrumentalūrdhvacaraṇayā ūrdhvacaraṇābhyām ūrdhvacaraṇābhiḥ
Dativeūrdhvacaraṇāyai ūrdhvacaraṇābhyām ūrdhvacaraṇābhyaḥ
Ablativeūrdhvacaraṇāyāḥ ūrdhvacaraṇābhyām ūrdhvacaraṇābhyaḥ
Genitiveūrdhvacaraṇāyāḥ ūrdhvacaraṇayoḥ ūrdhvacaraṇānām
Locativeūrdhvacaraṇāyām ūrdhvacaraṇayoḥ ūrdhvacaraṇāsu

Adverb -ūrdhvacaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria