Declension table of ?ūrdhvacaraṇa

Deva

NeuterSingularDualPlural
Nominativeūrdhvacaraṇam ūrdhvacaraṇe ūrdhvacaraṇāni
Vocativeūrdhvacaraṇa ūrdhvacaraṇe ūrdhvacaraṇāni
Accusativeūrdhvacaraṇam ūrdhvacaraṇe ūrdhvacaraṇāni
Instrumentalūrdhvacaraṇena ūrdhvacaraṇābhyām ūrdhvacaraṇaiḥ
Dativeūrdhvacaraṇāya ūrdhvacaraṇābhyām ūrdhvacaraṇebhyaḥ
Ablativeūrdhvacaraṇāt ūrdhvacaraṇābhyām ūrdhvacaraṇebhyaḥ
Genitiveūrdhvacaraṇasya ūrdhvacaraṇayoḥ ūrdhvacaraṇānām
Locativeūrdhvacaraṇe ūrdhvacaraṇayoḥ ūrdhvacaraṇeṣu

Compound ūrdhvacaraṇa -

Adverb -ūrdhvacaraṇam -ūrdhvacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria