Declension table of ?ūrdhvacaraṇa

Deva

MasculineSingularDualPlural
Nominativeūrdhvacaraṇaḥ ūrdhvacaraṇau ūrdhvacaraṇāḥ
Vocativeūrdhvacaraṇa ūrdhvacaraṇau ūrdhvacaraṇāḥ
Accusativeūrdhvacaraṇam ūrdhvacaraṇau ūrdhvacaraṇān
Instrumentalūrdhvacaraṇena ūrdhvacaraṇābhyām ūrdhvacaraṇaiḥ ūrdhvacaraṇebhiḥ
Dativeūrdhvacaraṇāya ūrdhvacaraṇābhyām ūrdhvacaraṇebhyaḥ
Ablativeūrdhvacaraṇāt ūrdhvacaraṇābhyām ūrdhvacaraṇebhyaḥ
Genitiveūrdhvacaraṇasya ūrdhvacaraṇayoḥ ūrdhvacaraṇānām
Locativeūrdhvacaraṇe ūrdhvacaraṇayoḥ ūrdhvacaraṇeṣu

Compound ūrdhvacaraṇa -

Adverb -ūrdhvacaraṇam -ūrdhvacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria