Declension table of ?ūrdhvabhaktikā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhaktikā ūrdhvabhaktike ūrdhvabhaktikāḥ
Vocativeūrdhvabhaktike ūrdhvabhaktike ūrdhvabhaktikāḥ
Accusativeūrdhvabhaktikām ūrdhvabhaktike ūrdhvabhaktikāḥ
Instrumentalūrdhvabhaktikayā ūrdhvabhaktikābhyām ūrdhvabhaktikābhiḥ
Dativeūrdhvabhaktikāyai ūrdhvabhaktikābhyām ūrdhvabhaktikābhyaḥ
Ablativeūrdhvabhaktikāyāḥ ūrdhvabhaktikābhyām ūrdhvabhaktikābhyaḥ
Genitiveūrdhvabhaktikāyāḥ ūrdhvabhaktikayoḥ ūrdhvabhaktikānām
Locativeūrdhvabhaktikāyām ūrdhvabhaktikayoḥ ūrdhvabhaktikāsu

Adverb -ūrdhvabhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria