Declension table of ?ūrdhvabhāsinī

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhāsinī ūrdhvabhāsinyau ūrdhvabhāsinyaḥ
Vocativeūrdhvabhāsini ūrdhvabhāsinyau ūrdhvabhāsinyaḥ
Accusativeūrdhvabhāsinīm ūrdhvabhāsinyau ūrdhvabhāsinīḥ
Instrumentalūrdhvabhāsinyā ūrdhvabhāsinībhyām ūrdhvabhāsinībhiḥ
Dativeūrdhvabhāsinyai ūrdhvabhāsinībhyām ūrdhvabhāsinībhyaḥ
Ablativeūrdhvabhāsinyāḥ ūrdhvabhāsinībhyām ūrdhvabhāsinībhyaḥ
Genitiveūrdhvabhāsinyāḥ ūrdhvabhāsinyoḥ ūrdhvabhāsinīnām
Locativeūrdhvabhāsinyām ūrdhvabhāsinyoḥ ūrdhvabhāsinīṣu

Compound ūrdhvabhāsini - ūrdhvabhāsinī -

Adverb -ūrdhvabhāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria