Declension table of ?ūrdhvabhāsin

Deva

NeuterSingularDualPlural
Nominativeūrdhvabhāsi ūrdhvabhāsinī ūrdhvabhāsīni
Vocativeūrdhvabhāsin ūrdhvabhāsi ūrdhvabhāsinī ūrdhvabhāsīni
Accusativeūrdhvabhāsi ūrdhvabhāsinī ūrdhvabhāsīni
Instrumentalūrdhvabhāsinā ūrdhvabhāsibhyām ūrdhvabhāsibhiḥ
Dativeūrdhvabhāsine ūrdhvabhāsibhyām ūrdhvabhāsibhyaḥ
Ablativeūrdhvabhāsinaḥ ūrdhvabhāsibhyām ūrdhvabhāsibhyaḥ
Genitiveūrdhvabhāsinaḥ ūrdhvabhāsinoḥ ūrdhvabhāsinām
Locativeūrdhvabhāsini ūrdhvabhāsinoḥ ūrdhvabhāsiṣu

Compound ūrdhvabhāsi -

Adverb -ūrdhvabhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria