Declension table of ?ūrdhvabhāsin

Deva

MasculineSingularDualPlural
Nominativeūrdhvabhāsī ūrdhvabhāsinau ūrdhvabhāsinaḥ
Vocativeūrdhvabhāsin ūrdhvabhāsinau ūrdhvabhāsinaḥ
Accusativeūrdhvabhāsinam ūrdhvabhāsinau ūrdhvabhāsinaḥ
Instrumentalūrdhvabhāsinā ūrdhvabhāsibhyām ūrdhvabhāsibhiḥ
Dativeūrdhvabhāsine ūrdhvabhāsibhyām ūrdhvabhāsibhyaḥ
Ablativeūrdhvabhāsinaḥ ūrdhvabhāsibhyām ūrdhvabhāsibhyaḥ
Genitiveūrdhvabhāsinaḥ ūrdhvabhāsinoḥ ūrdhvabhāsinām
Locativeūrdhvabhāsini ūrdhvabhāsinoḥ ūrdhvabhāsiṣu

Compound ūrdhvabhāsi -

Adverb -ūrdhvabhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria