Declension table of ?ūrdhvabhāsā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhāsā ūrdhvabhāse ūrdhvabhāsāḥ
Vocativeūrdhvabhāse ūrdhvabhāse ūrdhvabhāsāḥ
Accusativeūrdhvabhāsām ūrdhvabhāse ūrdhvabhāsāḥ
Instrumentalūrdhvabhāsayā ūrdhvabhāsābhyām ūrdhvabhāsābhiḥ
Dativeūrdhvabhāsāyai ūrdhvabhāsābhyām ūrdhvabhāsābhyaḥ
Ablativeūrdhvabhāsāyāḥ ūrdhvabhāsābhyām ūrdhvabhāsābhyaḥ
Genitiveūrdhvabhāsāyāḥ ūrdhvabhāsayoḥ ūrdhvabhāsānām
Locativeūrdhvabhāsāyām ūrdhvabhāsayoḥ ūrdhvabhāsāsu

Adverb -ūrdhvabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria