Declension table of ?ūrdhvabhāj

Deva

MasculineSingularDualPlural
Nominativeūrdhvabhāk ūrdhvabhājau ūrdhvabhājaḥ
Vocativeūrdhvabhāk ūrdhvabhājau ūrdhvabhājaḥ
Accusativeūrdhvabhājam ūrdhvabhājau ūrdhvabhājaḥ
Instrumentalūrdhvabhājā ūrdhvabhāgbhyām ūrdhvabhāgbhiḥ
Dativeūrdhvabhāje ūrdhvabhāgbhyām ūrdhvabhāgbhyaḥ
Ablativeūrdhvabhājaḥ ūrdhvabhāgbhyām ūrdhvabhāgbhyaḥ
Genitiveūrdhvabhājaḥ ūrdhvabhājoḥ ūrdhvabhājām
Locativeūrdhvabhāji ūrdhvabhājoḥ ūrdhvabhākṣu

Compound ūrdhvabhāk -

Adverb -ūrdhvabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria