Declension table of ?ūrdhvabhāgahara

Deva

NeuterSingularDualPlural
Nominativeūrdhvabhāgaharam ūrdhvabhāgahare ūrdhvabhāgaharāṇi
Vocativeūrdhvabhāgahara ūrdhvabhāgahare ūrdhvabhāgaharāṇi
Accusativeūrdhvabhāgaharam ūrdhvabhāgahare ūrdhvabhāgaharāṇi
Instrumentalūrdhvabhāgahareṇa ūrdhvabhāgaharābhyām ūrdhvabhāgaharaiḥ
Dativeūrdhvabhāgaharāya ūrdhvabhāgaharābhyām ūrdhvabhāgaharebhyaḥ
Ablativeūrdhvabhāgaharāt ūrdhvabhāgaharābhyām ūrdhvabhāgaharebhyaḥ
Genitiveūrdhvabhāgaharasya ūrdhvabhāgaharayoḥ ūrdhvabhāgaharāṇām
Locativeūrdhvabhāgahare ūrdhvabhāgaharayoḥ ūrdhvabhāgahareṣu

Compound ūrdhvabhāgahara -

Adverb -ūrdhvabhāgaharam -ūrdhvabhāgaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria