Declension table of ?ūrdhvabhāgā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabhāgā ūrdhvabhāge ūrdhvabhāgāḥ
Vocativeūrdhvabhāge ūrdhvabhāge ūrdhvabhāgāḥ
Accusativeūrdhvabhāgām ūrdhvabhāge ūrdhvabhāgāḥ
Instrumentalūrdhvabhāgayā ūrdhvabhāgābhyām ūrdhvabhāgābhiḥ
Dativeūrdhvabhāgāyai ūrdhvabhāgābhyām ūrdhvabhāgābhyaḥ
Ablativeūrdhvabhāgāyāḥ ūrdhvabhāgābhyām ūrdhvabhāgābhyaḥ
Genitiveūrdhvabhāgāyāḥ ūrdhvabhāgayoḥ ūrdhvabhāgānām
Locativeūrdhvabhāgāyām ūrdhvabhāgayoḥ ūrdhvabhāgāsu

Adverb -ūrdhvabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria