Declension table of ?ūrdhvabhāga

Deva

MasculineSingularDualPlural
Nominativeūrdhvabhāgaḥ ūrdhvabhāgau ūrdhvabhāgāḥ
Vocativeūrdhvabhāga ūrdhvabhāgau ūrdhvabhāgāḥ
Accusativeūrdhvabhāgam ūrdhvabhāgau ūrdhvabhāgān
Instrumentalūrdhvabhāgena ūrdhvabhāgābhyām ūrdhvabhāgaiḥ ūrdhvabhāgebhiḥ
Dativeūrdhvabhāgāya ūrdhvabhāgābhyām ūrdhvabhāgebhyaḥ
Ablativeūrdhvabhāgāt ūrdhvabhāgābhyām ūrdhvabhāgebhyaḥ
Genitiveūrdhvabhāgasya ūrdhvabhāgayoḥ ūrdhvabhāgānām
Locativeūrdhvabhāge ūrdhvabhāgayoḥ ūrdhvabhāgeṣu

Compound ūrdhvabhāga -

Adverb -ūrdhvabhāgam -ūrdhvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria