Declension table of ?ūrdhvabāhu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvabāhu_ā ūrdhvabāhu_e ūrdhvabāhu_āḥ
Vocativeūrdhvabāhu_e ūrdhvabāhu_e ūrdhvabāhu_āḥ
Accusativeūrdhvabāhu_ām ūrdhvabāhu_e ūrdhvabāhu_āḥ
Instrumentalūrdhvabāhu_ayā ūrdhvabāhu_ābhyām ūrdhvabāhu_ābhiḥ
Dativeūrdhvabāhu_āyai ūrdhvabāhu_ābhyām ūrdhvabāhu_ābhyaḥ
Ablativeūrdhvabāhu_āyāḥ ūrdhvabāhu_ābhyām ūrdhvabāhu_ābhyaḥ
Genitiveūrdhvabāhu_āyāḥ ūrdhvabāhu_ayoḥ ūrdhvabāhu_ānām
Locativeūrdhvabāhu_āyām ūrdhvabāhu_ayoḥ ūrdhvabāhu_āsu

Adverb -ūrdhvabāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria