Declension table of ?ūrdhvabāhu

Deva

MasculineSingularDualPlural
Nominativeūrdhvabāhuḥ ūrdhvabāhū ūrdhvabāhavaḥ
Vocativeūrdhvabāho ūrdhvabāhū ūrdhvabāhavaḥ
Accusativeūrdhvabāhum ūrdhvabāhū ūrdhvabāhūn
Instrumentalūrdhvabāhunā ūrdhvabāhubhyām ūrdhvabāhubhiḥ
Dativeūrdhvabāhave ūrdhvabāhubhyām ūrdhvabāhubhyaḥ
Ablativeūrdhvabāhoḥ ūrdhvabāhubhyām ūrdhvabāhubhyaḥ
Genitiveūrdhvabāhoḥ ūrdhvabāhvoḥ ūrdhvabāhūnām
Locativeūrdhvabāhau ūrdhvabāhvoḥ ūrdhvabāhuṣu

Compound ūrdhvabāhu -

Adverb -ūrdhvabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria