Declension table of ?ūrdhvabṛhatī

Deva

FeminineSingularDualPlural
Nominativeūrdhvabṛhatī ūrdhvabṛhatyau ūrdhvabṛhatyaḥ
Vocativeūrdhvabṛhati ūrdhvabṛhatyau ūrdhvabṛhatyaḥ
Accusativeūrdhvabṛhatīm ūrdhvabṛhatyau ūrdhvabṛhatīḥ
Instrumentalūrdhvabṛhatyā ūrdhvabṛhatībhyām ūrdhvabṛhatībhiḥ
Dativeūrdhvabṛhatyai ūrdhvabṛhatībhyām ūrdhvabṛhatībhyaḥ
Ablativeūrdhvabṛhatyāḥ ūrdhvabṛhatībhyām ūrdhvabṛhatībhyaḥ
Genitiveūrdhvabṛhatyāḥ ūrdhvabṛhatyoḥ ūrdhvabṛhatīnām
Locativeūrdhvabṛhatyām ūrdhvabṛhatyoḥ ūrdhvabṛhatīṣu

Compound ūrdhvabṛhati - ūrdhvabṛhatī -

Adverb -ūrdhvabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria