Declension table of ūrdhvāyana

Deva

NeuterSingularDualPlural
Nominativeūrdhvāyanam ūrdhvāyane ūrdhvāyanāni
Vocativeūrdhvāyana ūrdhvāyane ūrdhvāyanāni
Accusativeūrdhvāyanam ūrdhvāyane ūrdhvāyanāni
Instrumentalūrdhvāyanena ūrdhvāyanābhyām ūrdhvāyanaiḥ
Dativeūrdhvāyanāya ūrdhvāyanābhyām ūrdhvāyanebhyaḥ
Ablativeūrdhvāyanāt ūrdhvāyanābhyām ūrdhvāyanebhyaḥ
Genitiveūrdhvāyanasya ūrdhvāyanayoḥ ūrdhvāyanānām
Locativeūrdhvāyane ūrdhvāyanayoḥ ūrdhvāyaneṣu

Compound ūrdhvāyana -

Adverb -ūrdhvāyanam -ūrdhvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria