Declension table of ?ūrdhvāsita

Deva

MasculineSingularDualPlural
Nominativeūrdhvāsitaḥ ūrdhvāsitau ūrdhvāsitāḥ
Vocativeūrdhvāsita ūrdhvāsitau ūrdhvāsitāḥ
Accusativeūrdhvāsitam ūrdhvāsitau ūrdhvāsitān
Instrumentalūrdhvāsitena ūrdhvāsitābhyām ūrdhvāsitaiḥ ūrdhvāsitebhiḥ
Dativeūrdhvāsitāya ūrdhvāsitābhyām ūrdhvāsitebhyaḥ
Ablativeūrdhvāsitāt ūrdhvāsitābhyām ūrdhvāsitebhyaḥ
Genitiveūrdhvāsitasya ūrdhvāsitayoḥ ūrdhvāsitānām
Locativeūrdhvāsite ūrdhvāsitayoḥ ūrdhvāsiteṣu

Compound ūrdhvāsita -

Adverb -ūrdhvāsitam -ūrdhvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria