Declension table of ?ūrdhvāroha

Deva

MasculineSingularDualPlural
Nominativeūrdhvārohaḥ ūrdhvārohau ūrdhvārohāḥ
Vocativeūrdhvāroha ūrdhvārohau ūrdhvārohāḥ
Accusativeūrdhvāroham ūrdhvārohau ūrdhvārohān
Instrumentalūrdhvāroheṇa ūrdhvārohābhyām ūrdhvārohaiḥ ūrdhvārohebhiḥ
Dativeūrdhvārohāya ūrdhvārohābhyām ūrdhvārohebhyaḥ
Ablativeūrdhvārohāt ūrdhvārohābhyām ūrdhvārohebhyaḥ
Genitiveūrdhvārohasya ūrdhvārohayoḥ ūrdhvārohāṇām
Locativeūrdhvārohe ūrdhvārohayoḥ ūrdhvāroheṣu

Compound ūrdhvāroha -

Adverb -ūrdhvāroham -ūrdhvārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria