Declension table of ?ūrdhvañjānu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvañjānu_ā ūrdhvañjānu_e ūrdhvañjānu_āḥ
Vocativeūrdhvañjānu_e ūrdhvañjānu_e ūrdhvañjānu_āḥ
Accusativeūrdhvañjānu_ām ūrdhvañjānu_e ūrdhvañjānu_āḥ
Instrumentalūrdhvañjānu_ayā ūrdhvañjānu_ābhyām ūrdhvañjānu_ābhiḥ
Dativeūrdhvañjānu_āyai ūrdhvañjānu_ābhyām ūrdhvañjānu_ābhyaḥ
Ablativeūrdhvañjānu_āyāḥ ūrdhvañjānu_ābhyām ūrdhvañjānu_ābhyaḥ
Genitiveūrdhvañjānu_āyāḥ ūrdhvañjānu_ayoḥ ūrdhvañjānu_ānām
Locativeūrdhvañjānu_āyām ūrdhvañjānu_ayoḥ ūrdhvañjānu_āsu

Adverb -ūrdhvañjānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria