Declension table of ?ūrdhvañjānu

Deva

NeuterSingularDualPlural
Nominativeūrdhvañjānu ūrdhvañjānunī ūrdhvañjānūni
Vocativeūrdhvañjānu ūrdhvañjānunī ūrdhvañjānūni
Accusativeūrdhvañjānu ūrdhvañjānunī ūrdhvañjānūni
Instrumentalūrdhvañjānunā ūrdhvañjānubhyām ūrdhvañjānubhiḥ
Dativeūrdhvañjānune ūrdhvañjānubhyām ūrdhvañjānubhyaḥ
Ablativeūrdhvañjānunaḥ ūrdhvañjānubhyām ūrdhvañjānubhyaḥ
Genitiveūrdhvañjānunaḥ ūrdhvañjānunoḥ ūrdhvañjānūnām
Locativeūrdhvañjānuni ūrdhvañjānunoḥ ūrdhvañjānuṣu

Compound ūrdhvañjānu -

Adverb -ūrdhvañjānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria