Declension table of ūrdhvañjānu

Deva

MasculineSingularDualPlural
Nominativeūrdhvañjānuḥ ūrdhvañjānū ūrdhvañjānavaḥ
Vocativeūrdhvañjāno ūrdhvañjānū ūrdhvañjānavaḥ
Accusativeūrdhvañjānum ūrdhvañjānū ūrdhvañjānūn
Instrumentalūrdhvañjānunā ūrdhvañjānubhyām ūrdhvañjānubhiḥ
Dativeūrdhvañjānave ūrdhvañjānubhyām ūrdhvañjānubhyaḥ
Ablativeūrdhvañjānoḥ ūrdhvañjānubhyām ūrdhvañjānubhyaḥ
Genitiveūrdhvañjānoḥ ūrdhvañjānvoḥ ūrdhvañjānūnām
Locativeūrdhvañjānau ūrdhvañjānvoḥ ūrdhvañjānuṣu

Compound ūrdhvañjānu -

Adverb -ūrdhvañjānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria