Declension table of ?ūrdhvandama

Deva

MasculineSingularDualPlural
Nominativeūrdhvandamaḥ ūrdhvandamau ūrdhvandamāḥ
Vocativeūrdhvandama ūrdhvandamau ūrdhvandamāḥ
Accusativeūrdhvandamam ūrdhvandamau ūrdhvandamān
Instrumentalūrdhvandamena ūrdhvandamābhyām ūrdhvandamaiḥ ūrdhvandamebhiḥ
Dativeūrdhvandamāya ūrdhvandamābhyām ūrdhvandamebhyaḥ
Ablativeūrdhvandamāt ūrdhvandamābhyām ūrdhvandamebhyaḥ
Genitiveūrdhvandamasya ūrdhvandamayoḥ ūrdhvandamānām
Locativeūrdhvandame ūrdhvandamayoḥ ūrdhvandameṣu

Compound ūrdhvandama -

Adverb -ūrdhvandamam -ūrdhvandamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria