Declension table of ?ūrṇuta

Deva

MasculineSingularDualPlural
Nominativeūrṇutaḥ ūrṇutau ūrṇutāḥ
Vocativeūrṇuta ūrṇutau ūrṇutāḥ
Accusativeūrṇutam ūrṇutau ūrṇutān
Instrumentalūrṇutena ūrṇutābhyām ūrṇutaiḥ ūrṇutebhiḥ
Dativeūrṇutāya ūrṇutābhyām ūrṇutebhyaḥ
Ablativeūrṇutāt ūrṇutābhyām ūrṇutebhyaḥ
Genitiveūrṇutasya ūrṇutayoḥ ūrṇutānām
Locativeūrṇute ūrṇutayoḥ ūrṇuteṣu

Compound ūrṇuta -

Adverb -ūrṇutam -ūrṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria