Declension table of ?ūrṇavābhi

Deva

MasculineSingularDualPlural
Nominativeūrṇavābhiḥ ūrṇavābhī ūrṇavābhayaḥ
Vocativeūrṇavābhe ūrṇavābhī ūrṇavābhayaḥ
Accusativeūrṇavābhim ūrṇavābhī ūrṇavābhīn
Instrumentalūrṇavābhinā ūrṇavābhibhyām ūrṇavābhibhiḥ
Dativeūrṇavābhaye ūrṇavābhibhyām ūrṇavābhibhyaḥ
Ablativeūrṇavābheḥ ūrṇavābhibhyām ūrṇavābhibhyaḥ
Genitiveūrṇavābheḥ ūrṇavābhyoḥ ūrṇavābhīnām
Locativeūrṇavābhau ūrṇavābhyoḥ ūrṇavābhiṣu

Compound ūrṇavābhi -

Adverb -ūrṇavābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria