Declension table of ?ūrṇanābhi

Deva

MasculineSingularDualPlural
Nominativeūrṇanābhiḥ ūrṇanābhī ūrṇanābhayaḥ
Vocativeūrṇanābhe ūrṇanābhī ūrṇanābhayaḥ
Accusativeūrṇanābhim ūrṇanābhī ūrṇanābhīn
Instrumentalūrṇanābhinā ūrṇanābhibhyām ūrṇanābhibhiḥ
Dativeūrṇanābhaye ūrṇanābhibhyām ūrṇanābhibhyaḥ
Ablativeūrṇanābheḥ ūrṇanābhibhyām ūrṇanābhibhyaḥ
Genitiveūrṇanābheḥ ūrṇanābhyoḥ ūrṇanābhīnām
Locativeūrṇanābhau ūrṇanābhyoḥ ūrṇanābhiṣu

Compound ūrṇanābhi -

Adverb -ūrṇanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria