Declension table of ?ūrṇamradasā

Deva

FeminineSingularDualPlural
Nominativeūrṇamradasā ūrṇamradase ūrṇamradasāḥ
Vocativeūrṇamradase ūrṇamradase ūrṇamradasāḥ
Accusativeūrṇamradasām ūrṇamradase ūrṇamradasāḥ
Instrumentalūrṇamradasayā ūrṇamradasābhyām ūrṇamradasābhiḥ
Dativeūrṇamradasāyai ūrṇamradasābhyām ūrṇamradasābhyaḥ
Ablativeūrṇamradasāyāḥ ūrṇamradasābhyām ūrṇamradasābhyaḥ
Genitiveūrṇamradasāyāḥ ūrṇamradasayoḥ ūrṇamradasānām
Locativeūrṇamradasāyām ūrṇamradasayoḥ ūrṇamradasāsu

Adverb -ūrṇamradasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria