Declension table of ?ūrṇāvatī

Deva

FeminineSingularDualPlural
Nominativeūrṇāvatī ūrṇāvatyau ūrṇāvatyaḥ
Vocativeūrṇāvati ūrṇāvatyau ūrṇāvatyaḥ
Accusativeūrṇāvatīm ūrṇāvatyau ūrṇāvatīḥ
Instrumentalūrṇāvatyā ūrṇāvatībhyām ūrṇāvatībhiḥ
Dativeūrṇāvatyai ūrṇāvatībhyām ūrṇāvatībhyaḥ
Ablativeūrṇāvatyāḥ ūrṇāvatībhyām ūrṇāvatībhyaḥ
Genitiveūrṇāvatyāḥ ūrṇāvatyoḥ ūrṇāvatīnām
Locativeūrṇāvatyām ūrṇāvatyoḥ ūrṇāvatīṣu

Compound ūrṇāvati - ūrṇāvatī -

Adverb -ūrṇāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria