Declension table of ?ūrṇāvat

Deva

NeuterSingularDualPlural
Nominativeūrṇāvat ūrṇāvantī ūrṇāvatī ūrṇāvanti
Vocativeūrṇāvat ūrṇāvantī ūrṇāvatī ūrṇāvanti
Accusativeūrṇāvat ūrṇāvantī ūrṇāvatī ūrṇāvanti
Instrumentalūrṇāvatā ūrṇāvadbhyām ūrṇāvadbhiḥ
Dativeūrṇāvate ūrṇāvadbhyām ūrṇāvadbhyaḥ
Ablativeūrṇāvataḥ ūrṇāvadbhyām ūrṇāvadbhyaḥ
Genitiveūrṇāvataḥ ūrṇāvatoḥ ūrṇāvatām
Locativeūrṇāvati ūrṇāvatoḥ ūrṇāvatsu

Adverb -ūrṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria