Declension table of ?ūrṇāvala

Deva

MasculineSingularDualPlural
Nominativeūrṇāvalaḥ ūrṇāvalau ūrṇāvalāḥ
Vocativeūrṇāvala ūrṇāvalau ūrṇāvalāḥ
Accusativeūrṇāvalam ūrṇāvalau ūrṇāvalān
Instrumentalūrṇāvalena ūrṇāvalābhyām ūrṇāvalaiḥ ūrṇāvalebhiḥ
Dativeūrṇāvalāya ūrṇāvalābhyām ūrṇāvalebhyaḥ
Ablativeūrṇāvalāt ūrṇāvalābhyām ūrṇāvalebhyaḥ
Genitiveūrṇāvalasya ūrṇāvalayoḥ ūrṇāvalānām
Locativeūrṇāvale ūrṇāvalayoḥ ūrṇāvaleṣu

Compound ūrṇāvala -

Adverb -ūrṇāvalam -ūrṇāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria