Declension table of ūrṇāpiṇḍa

Deva

MasculineSingularDualPlural
Nominativeūrṇāpiṇḍaḥ ūrṇāpiṇḍau ūrṇāpiṇḍāḥ
Vocativeūrṇāpiṇḍa ūrṇāpiṇḍau ūrṇāpiṇḍāḥ
Accusativeūrṇāpiṇḍam ūrṇāpiṇḍau ūrṇāpiṇḍān
Instrumentalūrṇāpiṇḍena ūrṇāpiṇḍābhyām ūrṇāpiṇḍaiḥ
Dativeūrṇāpiṇḍāya ūrṇāpiṇḍābhyām ūrṇāpiṇḍebhyaḥ
Ablativeūrṇāpiṇḍāt ūrṇāpiṇḍābhyām ūrṇāpiṇḍebhyaḥ
Genitiveūrṇāpiṇḍasya ūrṇāpiṇḍayoḥ ūrṇāpiṇḍānām
Locativeūrṇāpiṇḍe ūrṇāpiṇḍayoḥ ūrṇāpiṇḍeṣu

Compound ūrṇāpiṇḍa -

Adverb -ūrṇāpiṇḍam -ūrṇāpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria