Declension table of ?ūrṇāmṛdu_ā

Deva

FeminineSingularDualPlural
Nominativeūrṇāmṛdu_ā ūrṇāmṛdu_e ūrṇāmṛdu_āḥ
Vocativeūrṇāmṛdu_e ūrṇāmṛdu_e ūrṇāmṛdu_āḥ
Accusativeūrṇāmṛdu_ām ūrṇāmṛdu_e ūrṇāmṛdu_āḥ
Instrumentalūrṇāmṛdu_ayā ūrṇāmṛdu_ābhyām ūrṇāmṛdu_ābhiḥ
Dativeūrṇāmṛdu_āyai ūrṇāmṛdu_ābhyām ūrṇāmṛdu_ābhyaḥ
Ablativeūrṇāmṛdu_āyāḥ ūrṇāmṛdu_ābhyām ūrṇāmṛdu_ābhyaḥ
Genitiveūrṇāmṛdu_āyāḥ ūrṇāmṛdu_ayoḥ ūrṇāmṛdu_ānām
Locativeūrṇāmṛdu_āyām ūrṇāmṛdu_ayoḥ ūrṇāmṛdu_āsu

Adverb -ūrṇāmṛdu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria