Declension table of ?ūnitā

Deva

FeminineSingularDualPlural
Nominativeūnitā ūnite ūnitāḥ
Vocativeūnite ūnite ūnitāḥ
Accusativeūnitām ūnite ūnitāḥ
Instrumentalūnitayā ūnitābhyām ūnitābhiḥ
Dativeūnitāyai ūnitābhyām ūnitābhyaḥ
Ablativeūnitāyāḥ ūnitābhyām ūnitābhyaḥ
Genitiveūnitāyāḥ ūnitayoḥ ūnitānām
Locativeūnitāyām ūnitayoḥ ūnitāsu

Adverb -ūnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria