Declension table of ?ūnita

Deva

NeuterSingularDualPlural
Nominativeūnitam ūnite ūnitāni
Vocativeūnita ūnite ūnitāni
Accusativeūnitam ūnite ūnitāni
Instrumentalūnitena ūnitābhyām ūnitaiḥ
Dativeūnitāya ūnitābhyām ūnitebhyaḥ
Ablativeūnitāt ūnitābhyām ūnitebhyaḥ
Genitiveūnitasya ūnitayoḥ ūnitānām
Locativeūnite ūnitayoḥ ūniteṣu

Compound ūnita -

Adverb -ūnitam -ūnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria