Declension table of ?ūnavāda

Deva

MasculineSingularDualPlural
Nominativeūnavādaḥ ūnavādau ūnavādāḥ
Vocativeūnavāda ūnavādau ūnavādāḥ
Accusativeūnavādam ūnavādau ūnavādān
Instrumentalūnavādena ūnavādābhyām ūnavādaiḥ ūnavādebhiḥ
Dativeūnavādāya ūnavādābhyām ūnavādebhyaḥ
Ablativeūnavādāt ūnavādābhyām ūnavādebhyaḥ
Genitiveūnavādasya ūnavādayoḥ ūnavādānām
Locativeūnavāde ūnavādayoḥ ūnavādeṣu

Compound ūnavāda -

Adverb -ūnavādam -ūnavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria