Declension table of ?ūnakoṭiliṅga

Deva

NeuterSingularDualPlural
Nominativeūnakoṭiliṅgam ūnakoṭiliṅge ūnakoṭiliṅgāni
Vocativeūnakoṭiliṅga ūnakoṭiliṅge ūnakoṭiliṅgāni
Accusativeūnakoṭiliṅgam ūnakoṭiliṅge ūnakoṭiliṅgāni
Instrumentalūnakoṭiliṅgena ūnakoṭiliṅgābhyām ūnakoṭiliṅgaiḥ
Dativeūnakoṭiliṅgāya ūnakoṭiliṅgābhyām ūnakoṭiliṅgebhyaḥ
Ablativeūnakoṭiliṅgāt ūnakoṭiliṅgābhyām ūnakoṭiliṅgebhyaḥ
Genitiveūnakoṭiliṅgasya ūnakoṭiliṅgayoḥ ūnakoṭiliṅgānām
Locativeūnakoṭiliṅge ūnakoṭiliṅgayoḥ ūnakoṭiliṅgeṣu

Compound ūnakoṭiliṅga -

Adverb -ūnakoṭiliṅgam -ūnakoṭiliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria