Declension table of ?ūnaka

Deva

NeuterSingularDualPlural
Nominativeūnakam ūnake ūnakāni
Vocativeūnaka ūnake ūnakāni
Accusativeūnakam ūnake ūnakāni
Instrumentalūnakena ūnakābhyām ūnakaiḥ
Dativeūnakāya ūnakābhyām ūnakebhyaḥ
Ablativeūnakāt ūnakābhyām ūnakebhyaḥ
Genitiveūnakasya ūnakayoḥ ūnakānām
Locativeūnake ūnakayoḥ ūnakeṣu

Compound ūnaka -

Adverb -ūnakam -ūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria