Declension table of ?ūnaka

Deva

MasculineSingularDualPlural
Nominativeūnakaḥ ūnakau ūnakāḥ
Vocativeūnaka ūnakau ūnakāḥ
Accusativeūnakam ūnakau ūnakān
Instrumentalūnakena ūnakābhyām ūnakaiḥ ūnakebhiḥ
Dativeūnakāya ūnakābhyām ūnakebhyaḥ
Ablativeūnakāt ūnakābhyām ūnakebhyaḥ
Genitiveūnakasya ūnakayoḥ ūnakānām
Locativeūnake ūnakayoḥ ūnakeṣu

Compound ūnaka -

Adverb -ūnakam -ūnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria