Declension table of ?ūnaṣoḍaśavarṣā

Deva

FeminineSingularDualPlural
Nominativeūnaṣoḍaśavarṣā ūnaṣoḍaśavarṣe ūnaṣoḍaśavarṣāḥ
Vocativeūnaṣoḍaśavarṣe ūnaṣoḍaśavarṣe ūnaṣoḍaśavarṣāḥ
Accusativeūnaṣoḍaśavarṣām ūnaṣoḍaśavarṣe ūnaṣoḍaśavarṣāḥ
Instrumentalūnaṣoḍaśavarṣayā ūnaṣoḍaśavarṣābhyām ūnaṣoḍaśavarṣābhiḥ
Dativeūnaṣoḍaśavarṣāyai ūnaṣoḍaśavarṣābhyām ūnaṣoḍaśavarṣābhyaḥ
Ablativeūnaṣoḍaśavarṣāyāḥ ūnaṣoḍaśavarṣābhyām ūnaṣoḍaśavarṣābhyaḥ
Genitiveūnaṣoḍaśavarṣāyāḥ ūnaṣoḍaśavarṣayoḥ ūnaṣoḍaśavarṣāṇām
Locativeūnaṣoḍaśavarṣāyām ūnaṣoḍaśavarṣayoḥ ūnaṣoḍaśavarṣāsu

Adverb -ūnaṣoḍaśavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria