Declension table of ?ūhyagāna

Deva

NeuterSingularDualPlural
Nominativeūhyagānam ūhyagāne ūhyagānāni
Vocativeūhyagāna ūhyagāne ūhyagānāni
Accusativeūhyagānam ūhyagāne ūhyagānāni
Instrumentalūhyagānena ūhyagānābhyām ūhyagānaiḥ
Dativeūhyagānāya ūhyagānābhyām ūhyagānebhyaḥ
Ablativeūhyagānāt ūhyagānābhyām ūhyagānebhyaḥ
Genitiveūhyagānasya ūhyagānayoḥ ūhyagānānām
Locativeūhyagāne ūhyagānayoḥ ūhyagāneṣu

Compound ūhyagāna -

Adverb -ūhyagānam -ūhyagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria