Declension table of ?ūhana

Deva

NeuterSingularDualPlural
Nominativeūhanam ūhane ūhanāni
Vocativeūhana ūhane ūhanāni
Accusativeūhanam ūhane ūhanāni
Instrumentalūhanena ūhanābhyām ūhanaiḥ
Dativeūhanāya ūhanābhyām ūhanebhyaḥ
Ablativeūhanāt ūhanābhyām ūhanebhyaḥ
Genitiveūhanasya ūhanayoḥ ūhanānām
Locativeūhane ūhanayoḥ ūhaneṣu

Compound ūhana -

Adverb -ūhanam -ūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria