Declension table of ?ūhagāna

Deva

NeuterSingularDualPlural
Nominativeūhagānam ūhagāne ūhagānāni
Vocativeūhagāna ūhagāne ūhagānāni
Accusativeūhagānam ūhagāne ūhagānāni
Instrumentalūhagānena ūhagānābhyām ūhagānaiḥ
Dativeūhagānāya ūhagānābhyām ūhagānebhyaḥ
Ablativeūhagānāt ūhagānābhyām ūhagānebhyaḥ
Genitiveūhagānasya ūhagānayoḥ ūhagānānām
Locativeūhagāne ūhagānayoḥ ūhagāneṣu

Compound ūhagāna -

Adverb -ūhagānam -ūhagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria