Declension table of ?ūhacchalā

Deva

FeminineSingularDualPlural
Nominativeūhacchalā ūhacchale ūhacchalāḥ
Vocativeūhacchale ūhacchale ūhacchalāḥ
Accusativeūhacchalām ūhacchale ūhacchalāḥ
Instrumentalūhacchalayā ūhacchalābhyām ūhacchalābhiḥ
Dativeūhacchalāyai ūhacchalābhyām ūhacchalābhyaḥ
Ablativeūhacchalāyāḥ ūhacchalābhyām ūhacchalābhyaḥ
Genitiveūhacchalāyāḥ ūhacchalayoḥ ūhacchalānām
Locativeūhacchalāyām ūhacchalayoḥ ūhacchalāsu

Adverb -ūhacchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria