Declension table of ūbhāva

Deva

MasculineSingularDualPlural
Nominativeūbhāvaḥ ūbhāvau ūbhāvāḥ
Vocativeūbhāva ūbhāvau ūbhāvāḥ
Accusativeūbhāvam ūbhāvau ūbhāvān
Instrumentalūbhāvena ūbhāvābhyām ūbhāvaiḥ
Dativeūbhāvāya ūbhāvābhyām ūbhāvebhyaḥ
Ablativeūbhāvāt ūbhāvābhyām ūbhāvebhyaḥ
Genitiveūbhāvasya ūbhāvayoḥ ūbhāvānām
Locativeūbhāve ūbhāvayoḥ ūbhāveṣu

Compound ūbhāva -

Adverb -ūbhāvam -ūbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria