Declension table of ?ūṣmavatā

Deva

FeminineSingularDualPlural
Nominativeūṣmavatā ūṣmavate ūṣmavatāḥ
Vocativeūṣmavate ūṣmavate ūṣmavatāḥ
Accusativeūṣmavatām ūṣmavate ūṣmavatāḥ
Instrumentalūṣmavatayā ūṣmavatābhyām ūṣmavatābhiḥ
Dativeūṣmavatāyai ūṣmavatābhyām ūṣmavatābhyaḥ
Ablativeūṣmavatāyāḥ ūṣmavatābhyām ūṣmavatābhyaḥ
Genitiveūṣmavatāyāḥ ūṣmavatayoḥ ūṣmavatānām
Locativeūṣmavatāyām ūṣmavatayoḥ ūṣmavatāsu

Adverb -ūṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria