Declension table of ?ūṣmavat

Deva

NeuterSingularDualPlural
Nominativeūṣmavat ūṣmavantī ūṣmavatī ūṣmavanti
Vocativeūṣmavat ūṣmavantī ūṣmavatī ūṣmavanti
Accusativeūṣmavat ūṣmavantī ūṣmavatī ūṣmavanti
Instrumentalūṣmavatā ūṣmavadbhyām ūṣmavadbhiḥ
Dativeūṣmavate ūṣmavadbhyām ūṣmavadbhyaḥ
Ablativeūṣmavataḥ ūṣmavadbhyām ūṣmavadbhyaḥ
Genitiveūṣmavataḥ ūṣmavatoḥ ūṣmavatām
Locativeūṣmavati ūṣmavatoḥ ūṣmavatsu

Adverb -ūṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria